Chart of Shri Ganesha
स्वस्ति श्रीगणनायकं गजमुखं मोरेश्वरं सिद्धिदम् ॥१॥
बल्लाळं मुरुडे विनायकमहं चिन्तामणिं थेवरे ॥२॥
लेण्याद्रौ गिरिजात्मजं सुवरदं विघ्नेश्वरं ओझरे ॥३॥
ग्रामे रांजणनामके गणपतिं कुर्यात् सदा मङ्गलम् ॥४॥
May Swasti (Well-Being) come to those who remember Sri Gananayaka (Leader of the Ganas or Celestial attendants), Who has the Auspicious Face of an Elephant; Who abides as Moreshwara (at Morgaon), and Who abides as Siddhida (Giver of Siddhis) (at Siddhatek),
Who abides as Sri Ballala (at Pali), Who abides as Vinayaka (Remover of Obstacles) at Muruda (Mahad) and Who abides as Chintamani (Chintamani, a Wish-Fulfilling Gem) at Thevara (Thevur or Theur),
Who abides as Girijatmaja (Son of Devi Girija or Parvati) at Lenyadri, and Who abides as Vigneshwara at Ojhara (Ozar) where He is the giver of abundant Boons,
Who abides as Ganapati in the village named Raanjana (Ranjangaon); May He always bestow His Auspicious Grace on us.
This chart was given by Pandit Shri Sooryanarayan Vyas in his book. He was awarded “Padma Bhusan” [The Padma Bhushan is the third-highest civilian award in the Republic of India]
Shri K.N.Rao wrote about him in his preface in the book “Muhurta: Traditional and Modern” of Shri K.K.Joshi he wrote:
“In 1947 when the English rulers have decided to grant independence to India on August 15, Hardeoji [Pandit Hardev Sharma Trivedi] and Suryanarain Vyas of Ujjain [Kashi/Benaras] had told Babu Rajendra Prasad, Who later became the first president of India. That astrologically it was not auspicious. When they came to know about choice of any hour on that day was all English rulers were prepared to concede. Hardeo ji insisted that it should be at midnight”.
This narration by K.N.Rao is enough to demonstrate the might of Pandit vyas in astrology and his prominence along with his authority on the subject. Thus the chart given by him is taken as authoritative by me.
Presented below are some prayers to Ganesha.
To remove afflictions from 4th house 4th lord or Moon.
गजाननं भूतगणादि सेवितं कपित्थ जम्बूफलसार भक्षितम्
उमासुतं शोक विनाशकारणं नमामि विघ्नेश्वर पादपङ्कजम् ॥
To remove afflictions from 5th house, Lord or Karaka
गणेशपञ्चरत्नम्
मुदाकरात्तमोदकं सदा विमुक्तिसाधकं
कलाधरावतंसकं विलासिलोकरक्षकम् ।
अनायकैकनायकं विनाशितेभदैत्यकं
नताशुभाशुनाशकं नमामि तं विनायकम् ॥१॥
नतेतरातिभीकरं नवोदितार्कभास्वरं
नमत्सुरारिनिर्जरं नताधिकापदुद्धरम् ।
सुरेश्वरं निधीश्वरं गजेश्वरं गणेश्वरं
महेश्वरं तमाश्रये परात्परं निरन्तरम् ॥२॥
समस्तलोकशंकरं निरस्तदैत्यकुञ्जरं
दरेतरोदरं वरं वरेभवक्त्रमक्षरम् ।
कृपाकरं क्षमाकरं मुदाकरं यशस्करं
मनस्करं नमस्कृतां नमस्करोमि भास्वरम् ॥३॥
अकिंचनार्तिमार्जनं चिरन्तनोक्तिभाजनं
पुरारिपूर्वनन्दनं सुरारिगर्वचर्वणम् ।
प्रपञ्चनाशभीषणं धनंजयादिभूषणम्
कपोलदानवारणं भजे पुराणवारणम् ॥४॥
नितान्तकान्तदन्तकान्तिमन्तकान्तकात्मजं
अचिन्त्यरूपमन्तहीनमन्तरायकृन्तनम् ।
हृदन्तरे निरन्तरं वसन्तमेव योगिनां
तमेकदन्तमेव तं विचिन्तयामि सन्ततम् ॥५॥
महागणेशपञ्चरत्नमादरेण योऽन्वहं
प्रजल्पति प्रभातके हृदि स्मरन् गणेश्वरम् ।
अरोगतामदोषतां सुसाहितीं सुपुत्रतां
समाहितायुरष्टभूतिमभ्युपैति सोऽचिरात् ॥६॥
To remove affliction of Moon/Sun/Lagna in malefic Navansha of Saturn/Mars
मूषिकवाहन मोदकहस्त चामरकर्ण विलम्बितसूत्र ।
वामनरूप महेस्वरपुत्र विघ्नविनायक पाद नमस्ते ॥
To remove affliction from Lagna/Sun/Jupiter/Lagnesha
ॐ गणानां त्वा गणपतिं हवामहे
कविं कवीनामुपमश्रवस्तमम् ।
ज्येष्ठराजं ब्रह्मणाम् ब्रह्मणस्पत
आ नः शृण्वन्नूतिभिःसीदसादनम् ॥
ॐ महागणाधिपतये नमः ॥
Meditation Mantra: Chant in mind while meditating on him
शुक्लाम्बरधरं विष्णुं शशिवर्णं चतुर्भुजम् ।
प्रसन्नवदनं ध्यायेत् सर्वविघ्नोपशान्तये ॥
To remove afflictions of any bad Muhurta
वक्रतुण्ड महाकाय सूर्यकोटि समप्रभ ।
निर्विघ्नं कुरु मे देव सर्वकार्येषु सर्वदा ॥
For afflictions on 10th house Lord Karaka
अगजानन पद्मार्कं गजाननं अहर्निशम् ।
अनेकदंतं भक्तानां एकदन्तं उपास्महे ॥
To remove any kind of obstacles created by Badhaka.
For Movable sign 11th house is Badhaka, For fixed sign 9th house and for Dual signs 7th house or their lords. Not only from lagna they have to be seen from every Bhava.
प्रणम्य शिरसा देवं गौरीपुत्र विनायकम् ।
भक्तावासं स्मरेन्नित्यायुष्कामार्थसिद्धये ॥१॥
प्रथमं वक्रतुण्डं च एकदन्तं द्वितीयकम् ।
तृतीयं कृष्णपिङ्गाक्षं गजवक्त्रं चतुर्थकम् ॥२॥
लम्बोदरं पञ्चमं च षष्ठं विकटमेव च ।
सप्तमं विघ्नराजं च धूम्रवर्ण तथाष्टमम् ॥३॥
नवमं भालचन्द्रं च दशमं तु विनायकम् ।
एकादशं गणपतिं द्वादशं तु गजाननम् ॥४॥
द्वादशैतानि नामानि त्रिसन्ध्यं यः पठेन्नरः ।
न च विघ्नभयं तस्य सर्वसिद्धिश्च जायते ॥५॥
विद्यार्थी लभते विद्यां धनार्थी लभते धनम् ।
पुत्रार्थी लभते पुत्रान्मोक्षार्थी लभते गतिम् ॥६॥
जपेद् गणपतिस्तोत्रं षड्भिर्मासैः फलं लभेत् ।
संवत्सरेण सिद्धिं च लभते नात्र संशयः ॥७॥
अष्टाभ्यो ब्राह्मणेभ्यश्च लिखित्वा यः समर्पयेत् ।
तस्य विद्या भवेत्सर्वा गणेशस्य प्रसादतः ॥८॥
All Strotra Mantra from Green Message
श्री विनायक अर्पनमस्तु
[Dedicated at the lotus feet of Shri Vinayaka]